Declension table of ?koṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | koṣaṇam | koṣaṇe | koṣaṇāni |
Vocative | koṣaṇa | koṣaṇe | koṣaṇāni |
Accusative | koṣaṇam | koṣaṇe | koṣaṇāni |
Instrumental | koṣaṇena | koṣaṇābhyām | koṣaṇaiḥ |
Dative | koṣaṇāya | koṣaṇābhyām | koṣaṇebhyaḥ |
Ablative | koṣaṇāt | koṣaṇābhyām | koṣaṇebhyaḥ |
Genitive | koṣaṇasya | koṣaṇayoḥ | koṣaṇānām |
Locative | koṣaṇe | koṣaṇayoḥ | koṣaṇeṣu |