Declension table of ?kliśitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kliśitavat | kliśitavantī kliśitavatī | kliśitavanti |
Vocative | kliśitavat | kliśitavantī kliśitavatī | kliśitavanti |
Accusative | kliśitavat | kliśitavantī kliśitavatī | kliśitavanti |
Instrumental | kliśitavatā | kliśitavadbhyām | kliśitavadbhiḥ |
Dative | kliśitavate | kliśitavadbhyām | kliśitavadbhyaḥ |
Ablative | kliśitavataḥ | kliśitavadbhyām | kliśitavadbhyaḥ |
Genitive | kliśitavataḥ | kliśitavatoḥ | kliśitavatām |
Locative | kliśitavati | kliśitavatoḥ | kliśitavatsu |