Declension table of ?khaḍgahastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | khaḍgahastam | khaḍgahaste | khaḍgahastāni |
Vocative | khaḍgahasta | khaḍgahaste | khaḍgahastāni |
Accusative | khaḍgahastam | khaḍgahaste | khaḍgahastāni |
Instrumental | khaḍgahastena | khaḍgahastābhyām | khaḍgahastaiḥ |
Dative | khaḍgahastāya | khaḍgahastābhyām | khaḍgahastebhyaḥ |
Ablative | khaḍgahastāt | khaḍgahastābhyām | khaḍgahastebhyaḥ |
Genitive | khaḍgahastasya | khaḍgahastayoḥ | khaḍgahastānām |
Locative | khaḍgahaste | khaḍgahastayoḥ | khaḍgahasteṣu |