Declension table of ?keśapradharṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | keśapradharṣaṇam | keśapradharṣaṇe | keśapradharṣaṇāni |
Vocative | keśapradharṣaṇa | keśapradharṣaṇe | keśapradharṣaṇāni |
Accusative | keśapradharṣaṇam | keśapradharṣaṇe | keśapradharṣaṇāni |
Instrumental | keśapradharṣaṇena | keśapradharṣaṇābhyām | keśapradharṣaṇaiḥ |
Dative | keśapradharṣaṇāya | keśapradharṣaṇābhyām | keśapradharṣaṇebhyaḥ |
Ablative | keśapradharṣaṇāt | keśapradharṣaṇābhyām | keśapradharṣaṇebhyaḥ |
Genitive | keśapradharṣaṇasya | keśapradharṣaṇayoḥ | keśapradharṣaṇānām |
Locative | keśapradharṣaṇe | keśapradharṣaṇayoḥ | keśapradharṣaṇeṣu |