Declension table of ?kevalāghaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kevalāgham | kevalāghe | kevalāghāni |
Vocative | kevalāgha | kevalāghe | kevalāghāni |
Accusative | kevalāgham | kevalāghe | kevalāghāni |
Instrumental | kevalāghena | kevalāghābhyām | kevalāghaiḥ |
Dative | kevalāghāya | kevalāghābhyām | kevalāghebhyaḥ |
Ablative | kevalāghāt | kevalāghābhyām | kevalāghebhyaḥ |
Genitive | kevalāghasya | kevalāghayoḥ | kevalāghānām |
Locative | kevalāghe | kevalāghayoḥ | kevalāgheṣu |