Declension table of ?kavitāvedinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kavitāvedi | kavitāvedinī | kavitāvedīni |
Vocative | kavitāvedin kavitāvedi | kavitāvedinī | kavitāvedīni |
Accusative | kavitāvedi | kavitāvedinī | kavitāvedīni |
Instrumental | kavitāvedinā | kavitāvedibhyām | kavitāvedibhiḥ |
Dative | kavitāvedine | kavitāvedibhyām | kavitāvedibhyaḥ |
Ablative | kavitāvedinaḥ | kavitāvedibhyām | kavitāvedibhyaḥ |
Genitive | kavitāvedinaḥ | kavitāvedinoḥ | kavitāvedinām |
Locative | kavitāvedini | kavitāvedinoḥ | kavitāvediṣu |