Declension table of ?karkaśatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | karkaśatvam | karkaśatve | karkaśatvāni |
Vocative | karkaśatva | karkaśatve | karkaśatvāni |
Accusative | karkaśatvam | karkaśatve | karkaśatvāni |
Instrumental | karkaśatvena | karkaśatvābhyām | karkaśatvaiḥ |
Dative | karkaśatvāya | karkaśatvābhyām | karkaśatvebhyaḥ |
Ablative | karkaśatvāt | karkaśatvābhyām | karkaśatvebhyaḥ |
Genitive | karkaśatvasya | karkaśatvayoḥ | karkaśatvānām |
Locative | karkaśatve | karkaśatvayoḥ | karkaśatveṣu |