Declension table of ?kanyāpradānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kanyāpradānam | kanyāpradāne | kanyāpradānāni |
Vocative | kanyāpradāna | kanyāpradāne | kanyāpradānāni |
Accusative | kanyāpradānam | kanyāpradāne | kanyāpradānāni |
Instrumental | kanyāpradānena | kanyāpradānābhyām | kanyāpradānaiḥ |
Dative | kanyāpradānāya | kanyāpradānābhyām | kanyāpradānebhyaḥ |
Ablative | kanyāpradānāt | kanyāpradānābhyām | kanyāpradānebhyaḥ |
Genitive | kanyāpradānasya | kanyāpradānayoḥ | kanyāpradānānām |
Locative | kanyāpradāne | kanyāpradānayoḥ | kanyāpradāneṣu |