Declension table of ?kalyāṇīpañcamīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalyāṇīpañcamīkam | kalyāṇīpañcamīke | kalyāṇīpañcamīkāni |
Vocative | kalyāṇīpañcamīka | kalyāṇīpañcamīke | kalyāṇīpañcamīkāni |
Accusative | kalyāṇīpañcamīkam | kalyāṇīpañcamīke | kalyāṇīpañcamīkāni |
Instrumental | kalyāṇīpañcamīkena | kalyāṇīpañcamīkābhyām | kalyāṇīpañcamīkaiḥ |
Dative | kalyāṇīpañcamīkāya | kalyāṇīpañcamīkābhyām | kalyāṇīpañcamīkebhyaḥ |
Ablative | kalyāṇīpañcamīkāt | kalyāṇīpañcamīkābhyām | kalyāṇīpañcamīkebhyaḥ |
Genitive | kalyāṇīpañcamīkasya | kalyāṇīpañcamīkayoḥ | kalyāṇīpañcamīkānām |
Locative | kalyāṇīpañcamīke | kalyāṇīpañcamīkayoḥ | kalyāṇīpañcamīkeṣu |