Declension table of ?kalyāṇakaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalyāṇakaram | kalyāṇakare | kalyāṇakarāṇi |
Vocative | kalyāṇakara | kalyāṇakare | kalyāṇakarāṇi |
Accusative | kalyāṇakaram | kalyāṇakare | kalyāṇakarāṇi |
Instrumental | kalyāṇakareṇa | kalyāṇakarābhyām | kalyāṇakaraiḥ |
Dative | kalyāṇakarāya | kalyāṇakarābhyām | kalyāṇakarebhyaḥ |
Ablative | kalyāṇakarāt | kalyāṇakarābhyām | kalyāṇakarebhyaḥ |
Genitive | kalyāṇakarasya | kalyāṇakarayoḥ | kalyāṇakarāṇām |
Locative | kalyāṇakare | kalyāṇakarayoḥ | kalyāṇakareṣu |