Declension table of ?kāñcanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāñcanīyam | kāñcanīye | kāñcanīyāni |
Vocative | kāñcanīya | kāñcanīye | kāñcanīyāni |
Accusative | kāñcanīyam | kāñcanīye | kāñcanīyāni |
Instrumental | kāñcanīyena | kāñcanīyābhyām | kāñcanīyaiḥ |
Dative | kāñcanīyāya | kāñcanīyābhyām | kāñcanīyebhyaḥ |
Ablative | kāñcanīyāt | kāñcanīyābhyām | kāñcanīyebhyaḥ |
Genitive | kāñcanīyasya | kāñcanīyayoḥ | kāñcanīyānām |
Locative | kāñcanīye | kāñcanīyayoḥ | kāñcanīyeṣu |