Declension table of ?kāñcanāhvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāñcanāhvam | kāñcanāhve | kāñcanāhvāni |
Vocative | kāñcanāhva | kāñcanāhve | kāñcanāhvāni |
Accusative | kāñcanāhvam | kāñcanāhve | kāñcanāhvāni |
Instrumental | kāñcanāhvena | kāñcanāhvābhyām | kāñcanāhvaiḥ |
Dative | kāñcanāhvāya | kāñcanāhvābhyām | kāñcanāhvebhyaḥ |
Ablative | kāñcanāhvāt | kāñcanāhvābhyām | kāñcanāhvebhyaḥ |
Genitive | kāñcanāhvasya | kāñcanāhvayoḥ | kāñcanāhvānām |
Locative | kāñcanāhve | kāñcanāhvayoḥ | kāñcanāhveṣu |