Declension table of ?kālavidvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālavidvat | kālaviduṣī | kālavidvāṃsi |
Vocative | kālavidvat | kālaviduṣī | kālavidvāṃsi |
Accusative | kālavidvat | kālaviduṣī | kālavidvāṃsi |
Instrumental | kālaviduṣā | kālavidvadbhyām | kālavidvadbhiḥ |
Dative | kālaviduṣe | kālavidvadbhyām | kālavidvadbhyaḥ |
Ablative | kālaviduṣaḥ | kālavidvadbhyām | kālavidvadbhyaḥ |
Genitive | kālaviduṣaḥ | kālaviduṣoḥ | kālaviduṣām |
Locative | kālaviduṣi | kālaviduṣoḥ | kālavidvatsu |