Declension table of ?kālavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālavat | kālavantī kālavatī | kālavanti |
Vocative | kālavat | kālavantī kālavatī | kālavanti |
Accusative | kālavat | kālavantī kālavatī | kālavanti |
Instrumental | kālavatā | kālavadbhyām | kālavadbhiḥ |
Dative | kālavate | kālavadbhyām | kālavadbhyaḥ |
Ablative | kālavataḥ | kālavadbhyām | kālavadbhyaḥ |
Genitive | kālavataḥ | kālavatoḥ | kālavatām |
Locative | kālavati | kālavatoḥ | kālavatsu |