Declension table of ?kālaprarūḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālaprarūḍham | kālaprarūḍhe | kālaprarūḍhāni |
Vocative | kālaprarūḍha | kālaprarūḍhe | kālaprarūḍhāni |
Accusative | kālaprarūḍham | kālaprarūḍhe | kālaprarūḍhāni |
Instrumental | kālaprarūḍhena | kālaprarūḍhābhyām | kālaprarūḍhaiḥ |
Dative | kālaprarūḍhāya | kālaprarūḍhābhyām | kālaprarūḍhebhyaḥ |
Ablative | kālaprarūḍhāt | kālaprarūḍhābhyām | kālaprarūḍhebhyaḥ |
Genitive | kālaprarūḍhasya | kālaprarūḍhayoḥ | kālaprarūḍhānām |
Locative | kālaprarūḍhe | kālaprarūḍhayoḥ | kālaprarūḍheṣu |