Declension table of ?kālakūṭīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālakūṭīyam | kālakūṭīye | kālakūṭīyāni |
Vocative | kālakūṭīya | kālakūṭīye | kālakūṭīyāni |
Accusative | kālakūṭīyam | kālakūṭīye | kālakūṭīyāni |
Instrumental | kālakūṭīyena | kālakūṭīyābhyām | kālakūṭīyaiḥ |
Dative | kālakūṭīyāya | kālakūṭīyābhyām | kālakūṭīyebhyaḥ |
Ablative | kālakūṭīyāt | kālakūṭīyābhyām | kālakūṭīyebhyaḥ |
Genitive | kālakūṭīyasya | kālakūṭīyayoḥ | kālakūṭīyānām |
Locative | kālakūṭīye | kālakūṭīyayoḥ | kālakūṭīyeṣu |