Declension table of ?kākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kākṣam | kākṣe | kākṣāṇi |
Vocative | kākṣa | kākṣe | kākṣāṇi |
Accusative | kākṣam | kākṣe | kākṣāṇi |
Instrumental | kākṣeṇa | kākṣābhyām | kākṣaiḥ |
Dative | kākṣāya | kākṣābhyām | kākṣebhyaḥ |
Ablative | kākṣāt | kākṣābhyām | kākṣebhyaḥ |
Genitive | kākṣasya | kākṣayoḥ | kākṣāṇām |
Locative | kākṣe | kākṣayoḥ | kākṣeṣu |