Declension table of ?kāṃsyamala

Deva

NeuterSingularDualPlural
Nominativekāṃsyamalam kāṃsyamale kāṃsyamalāni
Vocativekāṃsyamala kāṃsyamale kāṃsyamalāni
Accusativekāṃsyamalam kāṃsyamale kāṃsyamalāni
Instrumentalkāṃsyamalena kāṃsyamalābhyām kāṃsyamalaiḥ
Dativekāṃsyamalāya kāṃsyamalābhyām kāṃsyamalebhyaḥ
Ablativekāṃsyamalāt kāṃsyamalābhyām kāṃsyamalebhyaḥ
Genitivekāṃsyamalasya kāṃsyamalayoḥ kāṃsyamalānām
Locativekāṃsyamale kāṃsyamalayoḥ kāṃsyamaleṣu

Compound kāṃsyamala -

Adverb -kāṃsyamalam -kāṃsyamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria