Declension table of ?kaṣāyīkṛtalocanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaṣāyīkṛtalocanam | kaṣāyīkṛtalocane | kaṣāyīkṛtalocanāni |
Vocative | kaṣāyīkṛtalocana | kaṣāyīkṛtalocane | kaṣāyīkṛtalocanāni |
Accusative | kaṣāyīkṛtalocanam | kaṣāyīkṛtalocane | kaṣāyīkṛtalocanāni |
Instrumental | kaṣāyīkṛtalocanena | kaṣāyīkṛtalocanābhyām | kaṣāyīkṛtalocanaiḥ |
Dative | kaṣāyīkṛtalocanāya | kaṣāyīkṛtalocanābhyām | kaṣāyīkṛtalocanebhyaḥ |
Ablative | kaṣāyīkṛtalocanāt | kaṣāyīkṛtalocanābhyām | kaṣāyīkṛtalocanebhyaḥ |
Genitive | kaṣāyīkṛtalocanasya | kaṣāyīkṛtalocanayoḥ | kaṣāyīkṛtalocanānām |
Locative | kaṣāyīkṛtalocane | kaṣāyīkṛtalocanayoḥ | kaṣāyīkṛtalocaneṣu |