Declension table of ?kṣulla

Deva

NeuterSingularDualPlural
Nominativekṣullam kṣulle kṣullāni
Vocativekṣulla kṣulle kṣullāni
Accusativekṣullam kṣulle kṣullāni
Instrumentalkṣullena kṣullābhyām kṣullaiḥ
Dativekṣullāya kṣullābhyām kṣullebhyaḥ
Ablativekṣullāt kṣullābhyām kṣullebhyaḥ
Genitivekṣullasya kṣullayoḥ kṣullānām
Locativekṣulle kṣullayoḥ kṣulleṣu

Compound kṣulla -

Adverb -kṣullam -kṣullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria