Declension table of ?kṣudratvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudratvam | kṣudratve | kṣudratvāni |
Vocative | kṣudratva | kṣudratve | kṣudratvāni |
Accusative | kṣudratvam | kṣudratve | kṣudratvāni |
Instrumental | kṣudratvena | kṣudratvābhyām | kṣudratvaiḥ |
Dative | kṣudratvāya | kṣudratvābhyām | kṣudratvebhyaḥ |
Ablative | kṣudratvāt | kṣudratvābhyām | kṣudratvebhyaḥ |
Genitive | kṣudratvasya | kṣudratvayoḥ | kṣudratvānām |
Locative | kṣudratve | kṣudratvayoḥ | kṣudratveṣu |