Declension table of ?kṣiptottara

Deva

NeuterSingularDualPlural
Nominativekṣiptottaram kṣiptottare kṣiptottarāṇi
Vocativekṣiptottara kṣiptottare kṣiptottarāṇi
Accusativekṣiptottaram kṣiptottare kṣiptottarāṇi
Instrumentalkṣiptottareṇa kṣiptottarābhyām kṣiptottaraiḥ
Dativekṣiptottarāya kṣiptottarābhyām kṣiptottarebhyaḥ
Ablativekṣiptottarāt kṣiptottarābhyām kṣiptottarebhyaḥ
Genitivekṣiptottarasya kṣiptottarayoḥ kṣiptottarāṇām
Locativekṣiptottare kṣiptottarayoḥ kṣiptottareṣu

Compound kṣiptottara -

Adverb -kṣiptottaram -kṣiptottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria