Declension table of ?kṣayitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣayitam | kṣayite | kṣayitāni |
Vocative | kṣayita | kṣayite | kṣayitāni |
Accusative | kṣayitam | kṣayite | kṣayitāni |
Instrumental | kṣayitena | kṣayitābhyām | kṣayitaiḥ |
Dative | kṣayitāya | kṣayitābhyām | kṣayitebhyaḥ |
Ablative | kṣayitāt | kṣayitābhyām | kṣayitebhyaḥ |
Genitive | kṣayitasya | kṣayitayoḥ | kṣayitānām |
Locative | kṣayite | kṣayitayoḥ | kṣayiteṣu |