Declension table of ?kṣatravardhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣatravardhanam | kṣatravardhane | kṣatravardhanāni |
Vocative | kṣatravardhana | kṣatravardhane | kṣatravardhanāni |
Accusative | kṣatravardhanam | kṣatravardhane | kṣatravardhanāni |
Instrumental | kṣatravardhanena | kṣatravardhanābhyām | kṣatravardhanaiḥ |
Dative | kṣatravardhanāya | kṣatravardhanābhyām | kṣatravardhanebhyaḥ |
Ablative | kṣatravardhanāt | kṣatravardhanābhyām | kṣatravardhanebhyaḥ |
Genitive | kṣatravardhanasya | kṣatravardhanayoḥ | kṣatravardhanānām |
Locative | kṣatravardhane | kṣatravardhanayoḥ | kṣatravardhaneṣu |