Declension table of ?kṣatrabhṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣatrabhṛt | kṣatrabhṛtī | kṣatrabhṛnti |
Vocative | kṣatrabhṛt | kṣatrabhṛtī | kṣatrabhṛnti |
Accusative | kṣatrabhṛt | kṣatrabhṛtī | kṣatrabhṛnti |
Instrumental | kṣatrabhṛtā | kṣatrabhṛdbhyām | kṣatrabhṛdbhiḥ |
Dative | kṣatrabhṛte | kṣatrabhṛdbhyām | kṣatrabhṛdbhyaḥ |
Ablative | kṣatrabhṛtaḥ | kṣatrabhṛdbhyām | kṣatrabhṛdbhyaḥ |
Genitive | kṣatrabhṛtaḥ | kṣatrabhṛtoḥ | kṣatrabhṛtām |
Locative | kṣatrabhṛti | kṣatrabhṛtoḥ | kṣatrabhṛtsu |