Declension table of ?kṣaiprībhāvya

Deva

NeuterSingularDualPlural
Nominativekṣaiprībhāvyam kṣaiprībhāvye kṣaiprībhāvyāṇi
Vocativekṣaiprībhāvya kṣaiprībhāvye kṣaiprībhāvyāṇi
Accusativekṣaiprībhāvyam kṣaiprībhāvye kṣaiprībhāvyāṇi
Instrumentalkṣaiprībhāvyeṇa kṣaiprībhāvyābhyām kṣaiprībhāvyaiḥ
Dativekṣaiprībhāvyāya kṣaiprībhāvyābhyām kṣaiprībhāvyebhyaḥ
Ablativekṣaiprībhāvyāt kṣaiprībhāvyābhyām kṣaiprībhāvyebhyaḥ
Genitivekṣaiprībhāvyasya kṣaiprībhāvyayoḥ kṣaiprībhāvyāṇām
Locativekṣaiprībhāvye kṣaiprībhāvyayoḥ kṣaiprībhāvyeṣu

Compound kṣaiprībhāvya -

Adverb -kṣaiprībhāvyam -kṣaiprībhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria