Declension table of ?kṣaiprībhāvyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣaiprībhāvyam | kṣaiprībhāvye | kṣaiprībhāvyāṇi |
Vocative | kṣaiprībhāvya | kṣaiprībhāvye | kṣaiprībhāvyāṇi |
Accusative | kṣaiprībhāvyam | kṣaiprībhāvye | kṣaiprībhāvyāṇi |
Instrumental | kṣaiprībhāvyeṇa | kṣaiprībhāvyābhyām | kṣaiprībhāvyaiḥ |
Dative | kṣaiprībhāvyāya | kṣaiprībhāvyābhyām | kṣaiprībhāvyebhyaḥ |
Ablative | kṣaiprībhāvyāt | kṣaiprībhāvyābhyām | kṣaiprībhāvyebhyaḥ |
Genitive | kṣaiprībhāvyasya | kṣaiprībhāvyayoḥ | kṣaiprībhāvyāṇām |
Locative | kṣaiprībhāvye | kṣaiprībhāvyayoḥ | kṣaiprībhāvyeṣu |