Declension table of ?kṣārakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣārakarma | kṣārakarmaṇī | kṣārakarmāṇi |
Vocative | kṣārakarman kṣārakarma | kṣārakarmaṇī | kṣārakarmāṇi |
Accusative | kṣārakarma | kṣārakarmaṇī | kṣārakarmāṇi |
Instrumental | kṣārakarmaṇā | kṣārakarmabhyām | kṣārakarmabhiḥ |
Dative | kṣārakarmaṇe | kṣārakarmabhyām | kṣārakarmabhyaḥ |
Ablative | kṣārakarmaṇaḥ | kṣārakarmabhyām | kṣārakarmabhyaḥ |
Genitive | kṣārakarmaṇaḥ | kṣārakarmaṇoḥ | kṣārakarmaṇām |
Locative | kṣārakarmaṇi | kṣārakarmaṇoḥ | kṣārakarmasu |