Declension table of ?kṣārācchaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣārāccham | kṣārācche | kṣārācchāni |
Vocative | kṣārāccha | kṣārācche | kṣārācchāni |
Accusative | kṣārāccham | kṣārācche | kṣārācchāni |
Instrumental | kṣārācchena | kṣārācchābhyām | kṣārācchaiḥ |
Dative | kṣārācchāya | kṣārācchābhyām | kṣārācchebhyaḥ |
Ablative | kṣārācchāt | kṣārācchābhyām | kṣārācchebhyaḥ |
Genitive | kṣārācchasya | kṣārācchayoḥ | kṣārācchānām |
Locative | kṣārācche | kṣārācchayoḥ | kṣārāccheṣu |