Declension table of ?kṛśitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśitam | kṛśite | kṛśitāni |
Vocative | kṛśita | kṛśite | kṛśitāni |
Accusative | kṛśitam | kṛśite | kṛśitāni |
Instrumental | kṛśitena | kṛśitābhyām | kṛśitaiḥ |
Dative | kṛśitāya | kṛśitābhyām | kṛśitebhyaḥ |
Ablative | kṛśitāt | kṛśitābhyām | kṛśitebhyaḥ |
Genitive | kṛśitasya | kṛśitayoḥ | kṛśitānām |
Locative | kṛśite | kṛśitayoḥ | kṛśiteṣu |