Declension table of ?kṛśanāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛśanāvat | kṛśanāvantī kṛśanāvatī | kṛśanāvanti |
Vocative | kṛśanāvat | kṛśanāvantī kṛśanāvatī | kṛśanāvanti |
Accusative | kṛśanāvat | kṛśanāvantī kṛśanāvatī | kṛśanāvanti |
Instrumental | kṛśanāvatā | kṛśanāvadbhyām | kṛśanāvadbhiḥ |
Dative | kṛśanāvate | kṛśanāvadbhyām | kṛśanāvadbhyaḥ |
Ablative | kṛśanāvataḥ | kṛśanāvadbhyām | kṛśanāvadbhyaḥ |
Genitive | kṛśanāvataḥ | kṛśanāvatoḥ | kṛśanāvatām |
Locative | kṛśanāvati | kṛśanāvatoḥ | kṛśanāvatsu |