Declension table of ?kṛpāyitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛpāyitam | kṛpāyite | kṛpāyitāni |
Vocative | kṛpāyita | kṛpāyite | kṛpāyitāni |
Accusative | kṛpāyitam | kṛpāyite | kṛpāyitāni |
Instrumental | kṛpāyitena | kṛpāyitābhyām | kṛpāyitaiḥ |
Dative | kṛpāyitāya | kṛpāyitābhyām | kṛpāyitebhyaḥ |
Ablative | kṛpāyitāt | kṛpāyitābhyām | kṛpāyitebhyaḥ |
Genitive | kṛpāyitasya | kṛpāyitayoḥ | kṛpāyitānām |
Locative | kṛpāyite | kṛpāyitayoḥ | kṛpāyiteṣu |