Declension table of ?kṛṣṇajaṃhasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇajaṃhaḥ | kṛṣṇajaṃhasī | kṛṣṇajaṃhāṃsi |
Vocative | kṛṣṇajaṃhaḥ | kṛṣṇajaṃhasī | kṛṣṇajaṃhāṃsi |
Accusative | kṛṣṇajaṃhaḥ | kṛṣṇajaṃhasī | kṛṣṇajaṃhāṃsi |
Instrumental | kṛṣṇajaṃhasā | kṛṣṇajaṃhobhyām | kṛṣṇajaṃhobhiḥ |
Dative | kṛṣṇajaṃhase | kṛṣṇajaṃhobhyām | kṛṣṇajaṃhobhyaḥ |
Ablative | kṛṣṇajaṃhasaḥ | kṛṣṇajaṃhobhyām | kṛṣṇajaṃhobhyaḥ |
Genitive | kṛṣṇajaṃhasaḥ | kṛṣṇajaṃhasoḥ | kṛṣṇajaṃhasām |
Locative | kṛṣṇajaṃhasi | kṛṣṇajaṃhasoḥ | kṛṣṇajaṃhaḥsu |