Declension table of ?jūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jūṣaṇam | jūṣaṇe | jūṣaṇāni |
Vocative | jūṣaṇa | jūṣaṇe | jūṣaṇāni |
Accusative | jūṣaṇam | jūṣaṇe | jūṣaṇāni |
Instrumental | jūṣaṇena | jūṣaṇābhyām | jūṣaṇaiḥ |
Dative | jūṣaṇāya | jūṣaṇābhyām | jūṣaṇebhyaḥ |
Ablative | jūṣaṇāt | jūṣaṇābhyām | jūṣaṇebhyaḥ |
Genitive | jūṣaṇasya | jūṣaṇayoḥ | jūṣaṇānām |
Locative | jūṣaṇe | jūṣaṇayoḥ | jūṣaṇeṣu |