Declension table of ?juṣāṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | juṣāṇavat | juṣāṇavantī juṣāṇavatī | juṣāṇavanti |
Vocative | juṣāṇavat | juṣāṇavantī juṣāṇavatī | juṣāṇavanti |
Accusative | juṣāṇavat | juṣāṇavantī juṣāṇavatī | juṣāṇavanti |
Instrumental | juṣāṇavatā | juṣāṇavadbhyām | juṣāṇavadbhiḥ |
Dative | juṣāṇavate | juṣāṇavadbhyām | juṣāṇavadbhyaḥ |
Ablative | juṣāṇavataḥ | juṣāṇavadbhyām | juṣāṇavadbhyaḥ |
Genitive | juṣāṇavataḥ | juṣāṇavatoḥ | juṣāṇavatām |
Locative | juṣāṇavati | juṣāṇavatoḥ | juṣāṇavatsu |