Declension table of ?juṣṭataraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | juṣṭataram | juṣṭatare | juṣṭatarāṇi |
Vocative | juṣṭatara | juṣṭatare | juṣṭatarāṇi |
Accusative | juṣṭataram | juṣṭatare | juṣṭatarāṇi |
Instrumental | juṣṭatareṇa | juṣṭatarābhyām | juṣṭataraiḥ |
Dative | juṣṭatarāya | juṣṭatarābhyām | juṣṭatarebhyaḥ |
Ablative | juṣṭatarāt | juṣṭatarābhyām | juṣṭatarebhyaḥ |
Genitive | juṣṭatarasya | juṣṭatarayoḥ | juṣṭatarāṇām |
Locative | juṣṭatare | juṣṭatarayoḥ | juṣṭatareṣu |