Declension table of jitvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitva | jitvnī jitvanī | jitvāni |
Vocative | jitvan jitva | jitvnī jitvanī | jitvāni |
Accusative | jitva | jitvnī jitvanī | jitvāni |
Instrumental | jitvanā | jitvabhyām | jitvabhiḥ |
Dative | jitvane | jitvabhyām | jitvabhyaḥ |
Ablative | jitvanaḥ | jitvabhyām | jitvabhyaḥ |
Genitive | jitvanaḥ | jitvanoḥ | jitvanām |
Locative | jitvani | jitvanoḥ | jitvasu |