Declension table of ?jīvitada

Deva

NeuterSingularDualPlural
Nominativejīvitadam jīvitade jīvitadāni
Vocativejīvitada jīvitade jīvitadāni
Accusativejīvitadam jīvitade jīvitadāni
Instrumentaljīvitadena jīvitadābhyām jīvitadaiḥ
Dativejīvitadāya jīvitadābhyām jīvitadebhyaḥ
Ablativejīvitadāt jīvitadābhyām jīvitadebhyaḥ
Genitivejīvitadasya jīvitadayoḥ jīvitadānām
Locativejīvitade jīvitadayoḥ jīvitadeṣu

Compound jīvitada -

Adverb -jīvitadam -jīvitadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria