Declension table of ?jīvitadaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīvitadam | jīvitade | jīvitadāni |
Vocative | jīvitada | jīvitade | jīvitadāni |
Accusative | jīvitadam | jīvitade | jīvitadāni |
Instrumental | jīvitadena | jīvitadābhyām | jīvitadaiḥ |
Dative | jīvitadāya | jīvitadābhyām | jīvitadebhyaḥ |
Ablative | jīvitadāt | jīvitadābhyām | jīvitadebhyaḥ |
Genitive | jīvitadasya | jīvitadayoḥ | jīvitadānām |
Locative | jīvitade | jīvitadayoḥ | jīvitadeṣu |