Declension table of ?jīvāpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīvāpitam | jīvāpite | jīvāpitāni |
Vocative | jīvāpita | jīvāpite | jīvāpitāni |
Accusative | jīvāpitam | jīvāpite | jīvāpitāni |
Instrumental | jīvāpitena | jīvāpitābhyām | jīvāpitaiḥ |
Dative | jīvāpitāya | jīvāpitābhyām | jīvāpitebhyaḥ |
Ablative | jīvāpitāt | jīvāpitābhyām | jīvāpitebhyaḥ |
Genitive | jīvāpitasya | jīvāpitayoḥ | jīvāpitānām |
Locative | jīvāpite | jīvāpitayoḥ | jīvāpiteṣu |