Declension table of ?jarābodhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jarābodham | jarābodhe | jarābodhāni |
Vocative | jarābodha | jarābodhe | jarābodhāni |
Accusative | jarābodham | jarābodhe | jarābodhāni |
Instrumental | jarābodhena | jarābodhābhyām | jarābodhaiḥ |
Dative | jarābodhāya | jarābodhābhyām | jarābodhebhyaḥ |
Ablative | jarābodhāt | jarābodhābhyām | jarābodhebhyaḥ |
Genitive | jarābodhasya | jarābodhayoḥ | jarābodhānām |
Locative | jarābodhe | jarābodhayoḥ | jarābodheṣu |