Declension table of ?janmasāphalyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | janmasāphalyam | janmasāphalye | janmasāphalyāni |
Vocative | janmasāphalya | janmasāphalye | janmasāphalyāni |
Accusative | janmasāphalyam | janmasāphalye | janmasāphalyāni |
Instrumental | janmasāphalyena | janmasāphalyābhyām | janmasāphalyaiḥ |
Dative | janmasāphalyāya | janmasāphalyābhyām | janmasāphalyebhyaḥ |
Ablative | janmasāphalyāt | janmasāphalyābhyām | janmasāphalyebhyaḥ |
Genitive | janmasāphalyasya | janmasāphalyayoḥ | janmasāphalyānām |
Locative | janmasāphalye | janmasāphalyayoḥ | janmasāphalyeṣu |