Declension table of ?jalaviṣuvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalaviṣuvam | jalaviṣuve | jalaviṣuvāṇi |
Vocative | jalaviṣuva | jalaviṣuve | jalaviṣuvāṇi |
Accusative | jalaviṣuvam | jalaviṣuve | jalaviṣuvāṇi |
Instrumental | jalaviṣuveṇa | jalaviṣuvābhyām | jalaviṣuvaiḥ |
Dative | jalaviṣuvāya | jalaviṣuvābhyām | jalaviṣuvebhyaḥ |
Ablative | jalaviṣuvāt | jalaviṣuvābhyām | jalaviṣuvebhyaḥ |
Genitive | jalaviṣuvasya | jalaviṣuvayoḥ | jalaviṣuvāṇām |
Locative | jalaviṣuve | jalaviṣuvayoḥ | jalaviṣuveṣu |