Declension table of ?jalavādyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalavādyam | jalavādye | jalavādyāni |
Vocative | jalavādya | jalavādye | jalavādyāni |
Accusative | jalavādyam | jalavādye | jalavādyāni |
Instrumental | jalavādyena | jalavādyābhyām | jalavādyaiḥ |
Dative | jalavādyāya | jalavādyābhyām | jalavādyebhyaḥ |
Ablative | jalavādyāt | jalavādyābhyām | jalavādyebhyaḥ |
Genitive | jalavādyasya | jalavādyayoḥ | jalavādyānām |
Locative | jalavādye | jalavādyayoḥ | jalavādyeṣu |