Declension table of ?jalāsāhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalāsāham | jalāsāhe | jalāsāhāni |
Vocative | jalāsāha | jalāsāhe | jalāsāhāni |
Accusative | jalāsāham | jalāsāhe | jalāsāhāni |
Instrumental | jalāsāhena | jalāsāhābhyām | jalāsāhaiḥ |
Dative | jalāsāhāya | jalāsāhābhyām | jalāsāhebhyaḥ |
Ablative | jalāsāhāt | jalāsāhābhyām | jalāsāhebhyaḥ |
Genitive | jalāsāhasya | jalāsāhayoḥ | jalāsāhānām |
Locative | jalāsāhe | jalāsāhayoḥ | jalāsāheṣu |