Declension table of ?jagadābharaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagadābharaṇam | jagadābharaṇe | jagadābharaṇāni |
Vocative | jagadābharaṇa | jagadābharaṇe | jagadābharaṇāni |
Accusative | jagadābharaṇam | jagadābharaṇe | jagadābharaṇāni |
Instrumental | jagadābharaṇena | jagadābharaṇābhyām | jagadābharaṇaiḥ |
Dative | jagadābharaṇāya | jagadābharaṇābhyām | jagadābharaṇebhyaḥ |
Ablative | jagadābharaṇāt | jagadābharaṇābhyām | jagadābharaṇebhyaḥ |
Genitive | jagadābharaṇasya | jagadābharaṇayoḥ | jagadābharaṇānām |
Locative | jagadābharaṇe | jagadābharaṇayoḥ | jagadābharaṇeṣu |