Declension table of ?jātavāsagṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavāsagṛham | jātavāsagṛhe | jātavāsagṛhāṇi |
Vocative | jātavāsagṛha | jātavāsagṛhe | jātavāsagṛhāṇi |
Accusative | jātavāsagṛham | jātavāsagṛhe | jātavāsagṛhāṇi |
Instrumental | jātavāsagṛheṇa | jātavāsagṛhābhyām | jātavāsagṛhaiḥ |
Dative | jātavāsagṛhāya | jātavāsagṛhābhyām | jātavāsagṛhebhyaḥ |
Ablative | jātavāsagṛhāt | jātavāsagṛhābhyām | jātavāsagṛhebhyaḥ |
Genitive | jātavāsagṛhasya | jātavāsagṛhayoḥ | jātavāsagṛhāṇām |
Locative | jātavāsagṛhe | jātavāsagṛhayoḥ | jātavāsagṛheṣu |