Declension table of ?jātabhāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātabhāvam | jātabhāve | jātabhāvāni |
Vocative | jātabhāva | jātabhāve | jātabhāvāni |
Accusative | jātabhāvam | jātabhāve | jātabhāvāni |
Instrumental | jātabhāvena | jātabhāvābhyām | jātabhāvaiḥ |
Dative | jātabhāvāya | jātabhāvābhyām | jātabhāvebhyaḥ |
Ablative | jātabhāvāt | jātabhāvābhyām | jātabhāvebhyaḥ |
Genitive | jātabhāvasya | jātabhāvayoḥ | jātabhāvānām |
Locative | jātabhāve | jātabhāvayoḥ | jātabhāveṣu |