Declension table of ?jāṅghāprahṛtikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāṅghāprahṛtikam | jāṅghāprahṛtike | jāṅghāprahṛtikāni |
Vocative | jāṅghāprahṛtika | jāṅghāprahṛtike | jāṅghāprahṛtikāni |
Accusative | jāṅghāprahṛtikam | jāṅghāprahṛtike | jāṅghāprahṛtikāni |
Instrumental | jāṅghāprahṛtikena | jāṅghāprahṛtikābhyām | jāṅghāprahṛtikaiḥ |
Dative | jāṅghāprahṛtikāya | jāṅghāprahṛtikābhyām | jāṅghāprahṛtikebhyaḥ |
Ablative | jāṅghāprahṛtikāt | jāṅghāprahṛtikābhyām | jāṅghāprahṛtikebhyaḥ |
Genitive | jāṅghāprahṛtikasya | jāṅghāprahṛtikayoḥ | jāṅghāprahṛtikānām |
Locative | jāṅghāprahṛtike | jāṅghāprahṛtikayoḥ | jāṅghāprahṛtikeṣu |