Declension table of ?jaṭeśvaratīrthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaṭeśvaratīrtham | jaṭeśvaratīrthe | jaṭeśvaratīrthāni |
Vocative | jaṭeśvaratīrtha | jaṭeśvaratīrthe | jaṭeśvaratīrthāni |
Accusative | jaṭeśvaratīrtham | jaṭeśvaratīrthe | jaṭeśvaratīrthāni |
Instrumental | jaṭeśvaratīrthena | jaṭeśvaratīrthābhyām | jaṭeśvaratīrthaiḥ |
Dative | jaṭeśvaratīrthāya | jaṭeśvaratīrthābhyām | jaṭeśvaratīrthebhyaḥ |
Ablative | jaṭeśvaratīrthāt | jaṭeśvaratīrthābhyām | jaṭeśvaratīrthebhyaḥ |
Genitive | jaṭeśvaratīrthasya | jaṭeśvaratīrthayoḥ | jaṭeśvaratīrthānām |
Locative | jaṭeśvaratīrthe | jaṭeśvaratīrthayoḥ | jaṭeśvaratīrtheṣu |