Declension table of ?itihāsapurāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | itihāsapurāṇam | itihāsapurāṇe | itihāsapurāṇāni |
Vocative | itihāsapurāṇa | itihāsapurāṇe | itihāsapurāṇāni |
Accusative | itihāsapurāṇam | itihāsapurāṇe | itihāsapurāṇāni |
Instrumental | itihāsapurāṇena | itihāsapurāṇābhyām | itihāsapurāṇaiḥ |
Dative | itihāsapurāṇāya | itihāsapurāṇābhyām | itihāsapurāṇebhyaḥ |
Ablative | itihāsapurāṇāt | itihāsapurāṇābhyām | itihāsapurāṇebhyaḥ |
Genitive | itihāsapurāṇasya | itihāsapurāṇayoḥ | itihāsapurāṇānām |
Locative | itihāsapurāṇe | itihāsapurāṇayoḥ | itihāsapurāṇeṣu |