Declension table of ?indreṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | indreṣitam | indreṣite | indreṣitāni |
Vocative | indreṣita | indreṣite | indreṣitāni |
Accusative | indreṣitam | indreṣite | indreṣitāni |
Instrumental | indreṣitena | indreṣitābhyām | indreṣitaiḥ |
Dative | indreṣitāya | indreṣitābhyām | indreṣitebhyaḥ |
Ablative | indreṣitāt | indreṣitābhyām | indreṣitebhyaḥ |
Genitive | indreṣitasya | indreṣitayoḥ | indreṣitānām |
Locative | indreṣite | indreṣitayoḥ | indreṣiteṣu |